वांछित मन्त्र चुनें

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् । तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥

अंग्रेज़ी लिप्यंतरण

yan nāsatyā parāke arvāke asti bheṣajam | tena nūnaṁ vimadāya pracetasā chardir vatsāya yacchatam ||

पद पाठ

यत् । ना॒स॒त्या॒ । प॒रा॒के । आ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् । तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॒ । छ॒र्दिः । व॒त्साय॑ । य॒च्छ॒त॒म् ॥ ८.९.१५

ऋग्वेद » मण्डल:8» सूक्त:9» मन्त्र:15 | अष्टक:5» अध्याय:8» वर्ग:32» मन्त्र:5 | मण्डल:8» अनुवाक:2» मन्त्र:15


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - (नासत्या) हे सत्यस्वभाव ! असत्यरहित राजा और अमात्यवर्ग ! (पराके) अतिदूर देश में या (अर्वाके) अतिसमीप में (यद्) जो (भेषजम्) रोगशमनकारी औषध और क्षुधानिवृत्तिकर अन्नादिक हैं, उन्हें आप जानते हैं या वे आपके वश में हैं (प्रचेतसा) हे प्रकृष्ट चित्तवाले प्रजाओं के ऊपर कृपा करनेवाले परमोदार राजादि ! (तेन) उस भेषज से युक्त करके (छर्दिः) भवन (वत्साय) अनुकम्पनीय सत्पात्र (विमदाय) और मदरहित निरभिमान पुरुष को (नूनम्) अवश्य ही (यच्छतम्) दीजिये ॥१५॥
भावार्थभाषाः - राजा को उचित है कि असमर्थ पुरुषों के लिये सुख का गृह बनवा देवें ॥१५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (नासत्या) हे सत्यवादिन् ! (यद्, भेषजम्) जो भोजनार्ह पदार्थ (पराके) दूरदेश में (अर्वाके) अथवा समीप देश में (अस्ति) वर्तमान हैं (प्रचेतसा) हे प्रकृष्टज्ञानवाले ! (तेन) उन पदार्थों के सहित (विमदाय) मदरहित (वत्साय) अपने जन के लिये (छर्दिः) गृह को (नूनम्) निश्चय (यच्छतम्) दें ॥१५॥
भावार्थभाषाः - हे सत्यवादी सभाध्यक्ष तथा सेनाध्यक्ष ! आप हमको भोजन के लिये अन्नादि पदार्थों सहित वासयोग्य उत्तम गृह प्रदान करें, जिसमें वास करते हुए हम लोग आत्मिकोन्नति में तत्पर रहें ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - हे नासत्या=नासत्यौ=सत्यस्वभावौ असत्यरहितौ राजानौ ! पराके=अतिदूरदेशे। अर्वाके=समीपे च। यद् भेषजम्=रोगशमनकारि औषधं क्षुधानिवृत्तिकरमन्नादिकञ्च। अस्ति। तद्। युवाम् वित्थः। हे प्रचेतसा=प्रकृष्टचेतसौ प्रजानामुपरि कृपावन्तौ परमोदारौ ! तेन भेषजेन सहितम्। छर्दिर्गृहम्। वत्साय=अनुकम्पनीयाय। विमदाय=मदरहिताय पुरुषाय च। नूनमवश्यम्। यच्छतम्=दत्तम् ॥१५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (नासत्या) हे सत्यवादिनौ ! (यद्, भेषजम्) यो भोगार्हपदार्थः (पराके) दूरदेशे (अर्वाके) समीपे वा (अस्ति) विद्यते (प्रचेतसा) हे प्रज्ञानौ ! (तेन) तेन पदार्थेन सह (विमदाय) मदरहितस्य (वत्साय) स्वजनस्य (छर्दिः) गृहम् (नूनम्) निश्चयम् (यच्छतम्) दत्तम् ॥१५॥